Original

तस्यापि च महाबाहो नित्यं पश्यति संयुगे ।नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ।मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ॥ २२ ॥

Segmented

तस्य अपि च महा-बाहो नित्यम् पश्यति संयुगे न अन्यम् हि प्रतियोद्धारम् रौक्मिणेयाद् ऋते प्रभो माम् वा अपि मन्यते युद्धे भारद्वाजस्य धीमतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
हि हि pos=i
प्रतियोद्धारम् प्रतियोद्धृ pos=n,g=m,c=2,n=s
रौक्मिणेयाद् रौक्मिणेय pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
अपि अपि pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
युद्धे युद्ध pos=n,g=n,c=7,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s