Original

स त्वमद्य महाबाहो प्रियार्थं मम माधव ।जयार्थं च यशोर्थं च रक्ष राजानमाहवे ॥ २० ॥

Segmented

स त्वम् अद्य महा-बाहो प्रिय-अर्थम् मम माधव जय-अर्थम् च यशः-अर्थम् च रक्ष राजानम् आहवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s
जय जय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
यशः यशस् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
राजानम् राजन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s