Original

सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति ।यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ॥ १९ ॥

Segmented

सो ऽयम् मम जयो व्यक्तम् व्यर्थ एव भविष्यति यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद् युधिष्ठिरम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
जयो जय pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
व्यर्थ व्यर्थ pos=a,g=m,c=1,n=s
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
यदि यदि pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
निगृह्णीयाद् निग्रह् pos=v,p=3,n=s,l=vidhilin
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s