Original

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव ।सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ॥ १७ ॥

Segmented

निगृहीते नर-श्रेष्ठे भारद्वाजेन माधव सैन्धवस्य वधो न स्यात् मे अप्रीतिः तथा भवेत्

Analysis

Word Lemma Parse
निगृहीते निग्रह् pos=va,g=m,c=7,n=s,f=part
नर नर pos=n,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
माधव माधव pos=n,g=m,c=8,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
अप्रीतिः अप्रीति pos=n,g=f,c=1,n=s
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin