Original

जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव ।धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् ॥ १६ ॥

Segmented

जयद्रथम् अहम् हत्वा ध्रुवम् एष्यामि माधव धर्मराजम् यथा द्रोणो निगृह्णीयाद् रणे बलात्

Analysis

Word Lemma Parse
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
ध्रुवम् ध्रुवम् pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
माधव माधव pos=n,g=m,c=8,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
यथा यथा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
निगृह्णीयाद् निग्रह् pos=v,p=3,n=s,l=vidhilin
रणे रण pos=n,g=m,c=7,n=s
बलात् बल pos=n,g=n,c=5,n=s