Original

ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति ।शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ॥ १४ ॥

Segmented

ग्रहणम् धर्मराजस्य भारद्वाजो ऽनुगृध्यति शक्तः च अपि रणे द्रोणो निगृहीतुम् युधिष्ठिरम्

Analysis

Word Lemma Parse
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
ऽनुगृध्यति अनुगृध् pos=v,p=3,n=s,l=lat
शक्तः शक्त pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
निगृहीतुम् निग्रह् pos=vi
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s