Original

जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् ।प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ॥ १३ ॥

Segmented

जानीषे हि रणे द्रोणम् रभसम् श्रेष्ठ-संमतम् प्रतिज्ञा च अपि ते नित्यम् श्रुता द्रोणस्य माधव

Analysis

Word Lemma Parse
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
संमतम् सम्मन् pos=va,g=m,c=2,n=s,f=part
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
श्रुता श्रु pos=va,g=f,c=1,n=s,f=part
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s