Original

दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः ।मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ॥ १० ॥

Segmented

दृढम् तु अभिपरीतः ऽहम् अर्जुनेन पुनः पुनः मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः

Analysis

Word Lemma Parse
दृढम् दृढम् pos=i
तु तु pos=i
अभिपरीतः अभिपरी pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part