Original

संजय उवाच ।प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च ।कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् ॥ १ ॥

Segmented

संजय उवाच प्रीति-युक्तम् च हृद्यम् च मधुर-अक्षरम् एव च काल-युक्तम् च चित्रम् च स्व-तया च अभिभाषितम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीति प्रीति pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
हृद्यम् हृद्य pos=a,g=n,c=2,n=s
pos=i
मधुर मधुर pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
काल काल pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
चित्रम् चित्र pos=a,g=n,c=2,n=s
pos=i
स्व स्व pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
pos=i
अभिभाषितम् अभिभाष् pos=va,g=n,c=2,n=s,f=part