Original

भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः ।ननाद बलवन्नादं विव्याध च शितैः शरैः ॥ ८ ॥

Segmented

भैमसेनिः धनुः छित्त्वा सौमदत्तेः महात्मनः ननाद बलवत्-नादम् विव्याध च शितैः शरैः

Analysis

Word Lemma Parse
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
सौमदत्तेः सौमदत्ति pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
बलवत् बलवत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p