Original

आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः ।प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति ॥ ७ ॥

Segmented

आर्जुनि तु हयान् तस्य चतुर्भिः निशितैः शरैः प्रेषयामास संक्रुद्धो यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
तु तु pos=i
हयान् हय pos=n,g=m,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i