Original

ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना ।परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥ ६ ॥

Segmented

ततस् ते भ्रातरः पञ्च शरैः विद्धा महात्मना परिवार्य रथैः वीरम् विव्यधुः सायकैः भृशम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
विद्धा व्यध् pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
परिवार्य परिवारय् pos=vi
रथैः रथ pos=n,g=m,c=3,n=p
वीरम् वीर pos=n,g=m,c=2,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i