Original

तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः ।विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥ ४ ॥

Segmented

तथा इतरे रणे यत्ताः त्रिभिः त्रिभिः अजिह्मगैः विव्यधुः समरे तूर्णम् सौमदत्तिम् अमर्षणम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इतरे इतर pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
यत्ताः यत् pos=va,g=m,c=1,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s