Original

अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् ।प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥ ३९ ॥

Segmented

अपूजयन् मारुति च संहृष्टाः ते महा-बलम् प्रह्रादम् समरे जित्वा यथा शक्रम् मरुत्-गणाः

Analysis

Word Lemma Parse
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan
मारुति मारुति pos=n,g=m,c=2,n=s
pos=i
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
प्रह्रादम् प्रह्राद pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जित्वा जि pos=vi
यथा यथा pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p