Original

तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना ।अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥ ३८ ॥

Segmented

तस्मिन् तु निर्जिते राजन् राक्षस-इन्द्रे महात्मना अनादयन् सिंहनादैः पाण्डवाः सर्वतोदिशम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निर्जिते निर्जि pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अनादयन् नादय् pos=v,p=3,n=p,l=lan
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i