Original

तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे ।राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥ ३६ ॥

Segmented

तद् अस्त्रम् प्रेषितम् तेन भीमसेनेन संयुगे राक्षसस्य महा-मायाम् हत्वा राक्षसम् आर्दयत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
प्रेषितम् प्रेषय् pos=va,g=n,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
मायाम् माया pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan