Original

ततः शरसहस्राणि प्रादुरासन्समन्ततः ।तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥ ३५ ॥

Segmented

ततः शर-सहस्राणि प्रादुरासन् समन्ततः तैः शरैः ते सैन्यस्य विद्रावः सु महान् अभूत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
समन्ततः समन्ततः pos=i
तैः तद् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
विद्रावः विद्राव pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun