Original

ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः ।संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥ ३४ ॥

Segmented

ततः क्रोध-अभिताम्र-अक्षः निर्दहन्न् इव पावकः संदधे त्वाष्ट्रम् अस्त्रम् स स्वयम् त्वष्टा इव मारिष

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रोध क्रोध pos=n,comp=y
अभिताम्र अभिताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s
संदधे संधा pos=v,p=3,n=s,l=lit
त्वाष्ट्रम् त्वाष्ट्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
त्वष्टा त्वष्टृ pos=n,g=m,c=1,n=s
इव इव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s