Original

तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः ।नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥ ३३ ॥

Segmented

तम् श्रुत्वा निनदम् घोरम् तव सैन्यस्य पाण्डवः न अमृष्यत यथा नागः तल-शब्दम् समीरितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
नागः नाग pos=n,g=m,c=1,n=s
तल तल pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
समीरितम् समीरय् pos=va,g=m,c=2,n=s,f=part