Original

तं तथा समरे राजन्विचरन्तमभीतवत् ।पाण्डवा भृशसंविग्नाः प्रापश्यंस्तस्य विक्रमम् ॥ ३१ ॥

Segmented

तम् तथा समरे राजन् विचरन्तम् अभीत-वत् पाण्डवा भृश-संविग्नाः प्रापश्यन् तस्य विक्रमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विचरन्तम् विचर् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
संविग्नाः संविज् pos=va,g=m,c=1,n=p,f=part
प्रापश्यन् प्रपश् pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s