Original

नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् ।वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥ ३० ॥

Segmented

नदीम् प्रवर्तयामास रक्षः-गण-समाकुलाम् वहन्तीम् बहुधा राजन् चेदि-पाञ्चाल-सृञ्जयान्

Analysis

Word Lemma Parse
नदीम् नदी pos=n,g=f,c=2,n=s
प्रवर्तयामास प्रवर्तय् pos=v,p=3,n=s,l=lit
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s
वहन्तीम् वह् pos=va,g=f,c=2,n=s,f=part
बहुधा बहुधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
चेदि चेदि pos=n,comp=y
पाञ्चाल पाञ्चाल pos=n,comp=y
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p