Original

नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् ।द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥ ३ ॥

Segmented

नाकुलि तु शतानीकः सौमदत्तिम् नर-ऋषभम् द्वाभ्याम् विद्ध्वा अनदत् हृष्टः शराभ्याम् शत्रु-तापनः

Analysis

Word Lemma Parse
नाकुलि नाकुलि pos=n,g=m,c=1,n=s
तु तु pos=i
शतानीकः शतानीक pos=n,g=m,c=1,n=s
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
विद्ध्वा व्यध् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
शराभ्याम् शर pos=n,g=m,c=3,n=d
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s