Original

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् ।छत्रहंसां कर्दमिनीं बाहुपन्नगसंकुलाम् ॥ २९ ॥

Segmented

शोणित-उदाम् रथ-आवर्ताम् हस्ति-ग्राह-समाकुलाम् छत्र-हंसाम् कर्दमिनीम् बाहु-पन्नग-संकुलाम्

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
उदाम् उद pos=n,g=f,c=2,n=s
रथ रथ pos=n,comp=y
आवर्ताम् आवर्त pos=n,g=f,c=2,n=s
हस्ति हस्तिन् pos=n,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s
छत्र छत्त्र pos=n,comp=y
हंसाम् हंस pos=n,g=f,c=2,n=s
कर्दमिनीम् कर्दमिनी pos=n,g=f,c=2,n=s
बाहु बाहु pos=n,comp=y
पन्नग पन्नग pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s