Original

तेन पाण्डवसैन्यानां मृदिता युधि वारणाः ।हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ।रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥ २८ ॥

Segmented

तेन पाण्डव-सैन्यानाम् मृदिता युधि वारणाः हयाः च बहवो राजन् पत्ति च तथा पुनः रथेभ्यो रथिनः पेतुः तस्य नुन्नाः स्म सायकैः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
मृदिता मृद् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
वारणाः वारण pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पत्ति पत्ति pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
पुनः पुनर् pos=i
रथेभ्यो रथ pos=n,g=m,c=5,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
नुन्नाः नुद् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सायकैः सायक pos=n,g=m,c=3,n=p