Original

स वध्यमानो भीमेन निमेषाद्रथमास्थितः ।जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥ २६ ॥

Segmented

स वध्यमानो भीमेन निमेषाद् रथम् आस्थितः जगाम धरणीम् क्षुद्रः खम् च एव सहसा अगमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
निमेषाद् निमेष pos=n,g=m,c=5,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
धरणीम् धरणी pos=n,g=f,c=2,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
खम् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सहसा सहस् pos=n,g=n,c=3,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun