Original

भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा ।आकाशं पूरयामास शरैः संनतपर्वभिः ॥ २५ ॥

Segmented

भीमः तु समरे राजन्न् अदृश्ये राक्षसे तदा आकाशम् पूरयामास शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अदृश्ये अदृश्य pos=a,g=m,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
तदा तदा pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
पूरयामास पूरय् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p