Original

स वध्यमानः समरे भीमचापच्युतैः शरैः ।स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥ २१ ॥

Segmented

स वध्यमानः समरे भीम-चाप-च्युतैः शरैः स्मरन् भ्रातृ-वधम् च एव पाण्डवेन महात्मना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
भीम भीम pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s