Original

स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः ।शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥ २० ॥

Segmented

स विद्धो बहुभिः बाणैः नीलाञ्जन-चय-उपमः शुशुभे सर्वतो राजन् प्रदीप्त इव किंशुकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्धो व्यध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
सर्वतो सर्वतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रदीप्त प्रदीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
किंशुकः किंशुक pos=n,g=m,c=1,n=s