Original

ते पीडिता भृशं तेन रौद्रेण सहसा विभो ।प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किंचन ॥ २ ॥

Segmented

ते पीडिता भृशम् तेन रौद्रेण सहसा विभो प्रमूढा न एव विविदुः मृधे कृत्यम् स्म किंचन

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पीडिता पीडय् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
तेन तद् pos=n,g=m,c=3,n=s
रौद्रेण रौद्र pos=a,g=m,c=3,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
प्रमूढा प्रमुह् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
विविदुः विद् pos=v,p=3,n=p,l=lit
मृधे मृध pos=n,g=n,c=7,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
स्म स्म pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s