Original

सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः ।निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥ १८ ॥

Segmented

सो अतिविद्धः तदा भीमो राक्षसेन महा-बलः निषसाद रथोपस्थे मूर्च्छया अभिपरिप्लुतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अतिविद्धः अतिव्यध् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
मूर्च्छया मूर्छा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part