Original

स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ।पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥ १७ ॥

Segmented

स भीमम् पञ्चभिः विद्ध्वा शरैः संनत-पर्वभिः भीम-अनुगान् जघान आशु रथान् त्रिंशत् अरिंदमः पुनः चतुःशतान् हत्वा भीमम् विव्याध पत्रिणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
भीम भीम pos=n,comp=y
अनुगान् अनुग pos=a,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
रथान् रथ pos=n,g=m,c=2,n=p
त्रिंशत् त्रिंशत् pos=n,g=f,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
चतुःशतान् चतुःशत pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s