Original

संप्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ ।विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥ १४ ॥

Segmented

सम्प्रयुद्धौ रणे दृष्ट्वा तौ उभौ नर-राक्षसौ विस्मयः सर्व-भूतानाम् प्रहर्षः च भवत् तदा

Analysis

Word Lemma Parse
सम्प्रयुद्धौ सम्प्रयुध् pos=va,g=m,c=2,n=d,f=part
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
नर नर pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=2,n=d
विस्मयः विस्मय pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
pos=i
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i