Original

अलम्बुसस्तु समरे भीमसेनं महाबलम् ।योधयामास संक्रुद्धो लक्ष्मणं रावणिर्यथा ॥ १३ ॥

Segmented

अलम्बुषः तु समरे भीमसेनम् महा-बलम् योधयामास संक्रुद्धो लक्ष्मणम् रावणिः यथा

Analysis

Word Lemma Parse
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
यथा यथा pos=i