Original

सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः ।वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥ १२ ॥

Segmented

सौमदत्तेः शिरो दृष्ट्वा निपतत् तत् महात्मनः वित्रस्ताः तावकाः राजन् प्रदुद्रुवुः अनेकधा

Analysis

Word Lemma Parse
सौमदत्तेः सौमदत्ति pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
निपतत् निपत् pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit
अनेकधा अनेकधा pos=i