Original

तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् ।भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥ ११ ॥

Segmented

तद्-शिरः न्यपतद् भूमौ तपनीय-विभूषितम् भ्राजयन्तम् रण-उद्देशम् बाल-सूर्य-सम-प्रभम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
न्यपतद् निपत् pos=v,p=3,n=s,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
तपनीय तपनीय pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part
भ्राजयन्तम् भ्राजय् pos=va,g=m,c=2,n=s,f=part
रण रण pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s