Original

साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् ।क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥ १० ॥

Segmented

साहदेवि तु तम् ज्ञात्वा भ्रातृभिः विमुखीकृतम् क्षुरप्रेण शिरो राजन् निचकर्त महा-मनाः

Analysis

Word Lemma Parse
साहदेवि साहदेवि pos=n,g=m,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
विमुखीकृतम् विमुखीकृ pos=va,g=m,c=2,n=s,f=part
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s