Original

प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः ।प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ॥ २८ ॥

Segmented

प्रहसन् तु नर-व्याघ्रः श्वेताश्वः कृष्णसारथिः प्रत्यविध्यत् स तान् सर्वान् दर्शयन् पाणि-लाघवम्

Analysis

Word Lemma Parse
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
श्वेताश्वः श्वेताश्व pos=n,g=m,c=1,n=s
कृष्णसारथिः कृष्णसारथि pos=n,g=m,c=1,n=s
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s