Original

विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् ।व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति ॥ ९ ॥

Segmented

विस्मयो मे महान् पार्थ तव दृष्ट्वा शरान् इमान् व्यर्थान् निपत् संख्ये दुर्योधन-रथम् प्रति

Analysis

Word Lemma Parse
विस्मयो विस्मय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
दृष्ट्वा दृश् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
व्यर्थान् व्यर्थ pos=a,g=m,c=2,n=p
निपत् निपत् pos=va,g=m,c=2,n=p,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i