Original

न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः ।तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥ ८ ॥

Segmented

न चेद् विधेः अयम् कालः प्राप्तः स्याद् अद्य पश्चिमः तव च एव अस्य शत्रोः च तत् मे आचक्ष्व पृच्छतः

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
विधेः विधि pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अद्य अद्य pos=i
पश्चिमः पश्चिम pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृच्छतः प्रच्छ् pos=va,g=m,c=6,n=s,f=part