Original

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् ।त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥ ६ ॥

Segmented

अदृष्ट-पूर्वम् पश्यामि शिलानाम् इव सर्पणम् त्वया संप्रेषिताः पार्थ न अर्थम् कुर्वन्ति पत्रिणः

Analysis

Word Lemma Parse
अदृष्ट अदृष्ट pos=a,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
शिलानाम् शिला pos=n,g=f,c=6,n=p
इव इव pos=i
सर्पणम् सर्पण pos=n,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
संप्रेषिताः संप्रेषय् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
पत्रिणः पत्त्रिन् pos=n,g=m,c=1,n=p