Original

अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् ।अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥ ५ ॥

Segmented

अष्टाविंशत् तु तान् बाणान् अस्तान् विप्रेक्ष्य निष्फलान् अब्रवीत् पर-वीर-घ्नः कृष्णो ऽर्जुनम् इदम् वचः

Analysis

Word Lemma Parse
अष्टाविंशत् अष्टाविंशत् pos=n,g=f,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
अस्तान् अस् pos=va,g=m,c=2,n=p,f=part
विप्रेक्ष्य विप्रेक्ष् pos=vi
निष्फलान् निष्फल pos=a,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
घ्नः हन् pos=a,g=m,c=6,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s