Original

तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ ।संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ॥ ४५ ॥

Segmented

तावका रथिनः तत्र दृष्ट्वा कृष्ण-धनंजयौ संरम्भम् परमम् प्राप्ताः त्वरमाणाः महा-रथाः

Analysis

Word Lemma Parse
तावका तावक pos=a,g=m,c=1,n=p
रथिनः रथिन् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
दृष्ट्वा दृश् pos=vi
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
संरम्भम् संरम्भ pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
त्वरमाणाः त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p