Original

तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् ।प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ ॥ ४२ ॥

Segmented

तम् श्रुत्वा निनदम् घोरम् तावकानाम् समुत्थितम् प्रदध्मतुः तदा शङ्खौ वासुदेव-धनंजयौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
समुत्थितम् समुत्था pos=va,g=m,c=2,n=s,f=part
प्रदध्मतुः प्रधम् pos=v,p=3,n=d,l=lit
तदा तदा pos=i
शङ्खौ शङ्ख pos=n,g=m,c=2,n=d
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d