Original

बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः ।प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥ ४१ ॥

Segmented

बाण-शब्द-रवान् च उग्रान् विमिश्राञ् शङ्ख-निस्वनैः प्रादुश्चक्रुः महात्मानः सिंहनाद-रवान् अपि

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शब्द शब्द pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
pos=i
उग्रान् उग्र pos=a,g=m,c=2,n=p
विमिश्राञ् विमिश्र pos=a,g=m,c=2,n=p
शङ्ख शङ्ख pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
प्रादुश्चक्रुः प्रादुष्कृ pos=v,p=3,n=p,l=lit
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
अपि अपि pos=i