Original

ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु ।चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम् ॥ ४० ॥

Segmented

ते दृष्ट्वा सहसा पार्थम् गोप्तारः सैन्धवस्य तु चक्रुः नादान् बहुविधान् कम्पयन्तो वसुंधराम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
सहसा सहसा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
गोप्तारः गोप्तृ pos=a,g=m,c=1,n=p
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
तु तु pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
नादान् नाद pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
कम्पयन्तो कम्पय् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s