Original

तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च ।प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥ ४ ॥

Segmented

तेषाम् वैफल्यम् आलोक्य पुनः नव च पञ्च च प्राहिणोत् निशितान् बाणान् ते च अभ्रश्यन्त वर्मणः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
वैफल्यम् वैफल्य pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
पुनः पुनर् pos=i
नव नवन् pos=n,g=n,c=2,n=s
pos=i
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अभ्रश्यन्त भ्रंश् pos=v,p=3,n=p,l=lan
वर्मणः वर्मन् pos=n,g=m,c=5,n=s