Original

तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः ।जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥ ३९ ॥

Segmented

तैः विमुक्तो रथो रेजे वायु-ईरितः इव अम्बुदः जयद्रथस्य गोप्तारः ततस् क्षुब्धाः सह अनुगाः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
रथो रथ pos=n,g=m,c=1,n=s
रेजे राज् pos=v,p=3,n=s,l=lit
वायु वायु pos=n,comp=y
ईरितः ईरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
गोप्तारः गोप्तृ pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
क्षुब्धाः क्षुभ् pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
अनुगाः अनुग pos=a,g=m,c=1,n=p