Original

पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः ।रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥ ३७ ॥

Segmented

पाञ्चजन्यम् च बलवद् दध्मौ तारेण केशवः रजसा ध्वस्त-पक्ष्म-अन्तः प्रस्विद्-वदनः भृशम्

Analysis

Word Lemma Parse
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
pos=i
बलवद् बलवत् pos=a,g=n,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
तारेण तार pos=n,g=m,c=3,n=s
केशवः केशव pos=n,g=m,c=1,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
ध्वस्त ध्वंस् pos=va,comp=y,f=part
पक्ष्म पक्ष्मन् pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
प्रस्विद् प्रस्विद् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i