Original

ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् ।महता शरवर्षेण तलशब्देन चार्जुनः ॥ ३६ ॥

Segmented

ततो विस्फार्य बलवद् गाण्डीवम् जघ्निवान् रिपून् महता शर-वर्षेण तल-शब्देन च अर्जुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विस्फार्य विस्फारय् pos=vi
बलवद् बलवत् pos=a,g=n,c=2,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
रिपून् रिपु pos=n,g=m,c=2,n=p
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
तल तल pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s