Original

ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् ।धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥ ३५ ॥

Segmented

ततो ऽर्जुनम् वृष्णि-वीरः त्वरितः वाक्यम् अब्रवीत् धनुः विस्फारय अत्यर्थम् अहम् ध्मास्यामि च अम्बुजम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
त्वरितः त्वरित pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धनुः धनुस् pos=n,g=n,c=2,n=s
विस्फारय विस्फारय् pos=v,p=2,n=s,l=lot
अत्यर्थम् अत्यर्थम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
ध्मास्यामि धम् pos=v,p=1,n=s,l=lrt
pos=i
अम्बुजम् अम्बुज pos=n,g=m,c=2,n=s